Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - शार्ङ्गिन् (Samskrit Shabdroop - शार्ङ्गिन्)

शार्ङ्गिन्

नकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाशार्ङ्गीशार्ङ्गिणौशार्ङ्गिणः
द्वितीया (to)शार्ङ्गिणम्शार्ङ्गिणौशार्ङ्गिणः
तृतीया (by/with/through)शार्ङ्गिणाशार्ङ्गिभ्याम्शार्ङ्गिभिः
चतुर्थी (to/for)शार्ङ्गिणेशार्ङ्गिभ्याम्शार्ङ्गिभ्यः
पञ्चमी (from)शार्ङ्गिणःशार्ङ्गिभ्याम्शार्ङ्गिभ्यः
षष्ठी (of/'s)शार्ङ्गिणःशार्ङ्गिणोःशार्ङ्गिणाम्
सप्तमी (in/on/at/among)शार्ङ्गिणिशार्ङ्गिणोःशार्ङ्गिषु
सम्बोधनम् (O!)हे शार्ङ्गिन्!हे शार्ङ्गिणौ!हे शार्ङ्गिणः!