Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आत्मन् (Samskrit Shabdroop - आत्मन्)

आत्मन्

नकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआत्माआत्मानौआत्मानः
द्वितीया (to)आत्मानम्आत्मानौआत्मनः
तृतीया (by/with/through)आत्मनाआत्मभ्याम्आत्मभिः
चतुर्थी (to/for)आत्मनेआत्मभ्याम्आत्मभ्यः
पञ्चमी (from)आत्मनःआत्मभ्याम्आत्मभ्यः
षष्ठी (of/'s)आत्मनःआत्मनोःआत्मनाम्
सप्तमी (in/on/at/among)आत्मनिआत्मनोःआत्मसु
सम्बोधनम् (O!)हे आत्मन्!हे आत्मानौ!हे आत्मानः!