Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - प्रियचतुर् (Samskrit Shabdroop - प्रियचतुर्)

प्रियचतुर्

रेफान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाप्रियचत्वाःप्रियचत्वारौप्रियचत्वारः
द्वितीया (to)प्रियचत्वारम्प्रियचत्वारौप्रियचतुरः
तृतीया (by/with/through)प्रियचतुराप्रियचतुर्भ्याम्प्रियचतुर्भिः
चतुर्थी (to/for)प्रियचतुरेप्रियचतुर्भ्याम्प्रियचतुर्भ्यः
पञ्चमी (from)प्रियचतुरःप्रियचतुर्भ्याम्प्रियचतुर्भ्यः
षष्ठी (of/'s)प्रियचतुरःप्रियचतुरोःप्रियचतुराम्
सप्तमी (in/on/at/among)प्रियचतुरिप्रियचतुरोःप्रियचतुर्षु
सम्बोधनम् (O!)हे प्रियचत्वः!हे प्रियचत्वारौ!हे प्रियचत्वारः!