Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - चतुर् (Samskrit Shabdroop - चतुर्)

चतुर्

रेफान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा--चत्वारः
द्वितीया (to)--चतुरः
तृतीया (by/with/through)--चतुर्भिः
चतुर्थी (to/for)--चतुर्भ्यः
पञ्चमी (from)--चतुर्भ्यः
षष्ठी (of/'s)--चतुर्णाम् /चतुर्ण्णाम्
सप्तमी (in/on/at/among)--चतुर्षु
सम्बोधनम् (O!)--हे चत्वारः!