#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - चतुर् (Samskrit Shabdroop - चतुर्)

चतुर्

रेफान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

-

-

चत्वारः

द्वितीया

-

-

चतुरः

तृतीया

-

-

चतुर्भिः

चतुर्थी

-

-

चतुर्भ्यः

पञ्चमी

-

-

चतुर्भ्यः

षष्ठी

-

-

चतुर्णाम् /चतुर्ण्णाम्

सप्तमी

-

-

चतुर्षु

सम्बोधनम्

-

-

हे चत्वारः!