Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - प्रत्यञ्च् (Samskrit Shabdroop - प्रत्यञ्च्)

प्रत्यञ्च्

चकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाप्रत्यङ्प्रत्यञ्चौप्रत्यञ्चः
द्वितीया (to)प्रत्यञ्चम्प्रत्यञ्चौप्रतीचः
तृतीया (by/with/through)प्रतीचाप्रत्यग्भ्याम्प्रत्यग्भिः
चतुर्थी (to/for)प्रतीचेप्रत्यग्भ्याम्प्रत्यग्भ्यः
पञ्चमी (from)प्रतीचःप्रत्यग्भ्याम्प्रत्यग्भ्यः
षष्ठी (of/'s)प्रतीचःप्रतीचोःप्रतीचाम्
सप्तमी (in/on/at/among)प्रतीचिप्रतीचोःप्रत्यक्षु
सम्बोधनम् (O!)हे प्रत्यङ्!हे प्रत्यञ्चौ!हे प्रत्यञ्चः!