Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - प्राञ्च् (Samskrit Shabdroop - प्राञ्च्)

प्राञ्च्

चकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाप्राङ्प्राञ्चौप्राञ्चः
द्वितीया (to)प्राञ्चम्प्राञ्चौप्राचः
तृतीया (by/with/through)प्राचाप्राग्भ्याम्प्राग्भिः
चतुर्थी (to/for)प्राचेप्राग्भ्याम्प्राग्भ्यः
पञ्चमी (from)प्राचःप्राग्भ्याम्प्राग्भ्यः
षष्ठी (of/'s)प्राचःप्राचोःप्राचाम्
सप्तमी (in/on/at/among)प्राचिप्राचोःप्राक्षु
सम्बोधनम् (O!)हे प्राङ्!हे प्राञ्चौ!हे प्राञ्चः!