संस्कृत शब्दरूप - इन्द्रवृक्षीय (Samskrit Shabdroop - इन्द्रवृक्षीय)
इन्द्रवृक्षीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | इन्द्रवृक्षीयः | इन्द्रवृक्षीयौ | इन्द्रवृक्षीयाः |
द्वितीया (to) | इन्द्रवृक्षीयम् | इन्द्रवृक्षीयौ | इन्द्रवृक्षीयान् |
तृतीया (by/with/through) | इन्द्रवृक्षीयेण | इन्द्रवृक्षीयाभ्याम् | इन्द्रवृक्षीयैः |
चतुर्थी (to/for) | इन्द्रवृक्षीयाय | इन्द्रवृक्षीयाभ्याम् | इन्द्रवृक्षीयेभ्यः |
पञ्चमी (from) | इन्द्रवृक्षीयात् / इन्द्रवृक्षीयाद् | इन्द्रवृक्षीयाभ्याम् | इन्द्रवृक्षीयेभ्यः |
षष्ठी (of/'s) | इन्द्रवृक्षीयस्य | इन्द्रवृक्षीययोः | इन्द्रवृक्षीयाणाम् |
सप्तमी (in/on/at/among) | इन्द्रवृक्षीये | इन्द्रवृक्षीययोः | इन्द्रवृक्षीयेषु |
सम्बोधनम् (O!) | हे इन्द्रवृक्षीय ! | हे इन्द्रवृक्षीयौ ! | हे इन्द्रवृक्षीयाः ! |