Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इन्द्रवृक्षीय (Samskrit Shabdroop - इन्द्रवृक्षीय)

इन्द्रवृक्षीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइन्द्रवृक्षीयःइन्द्रवृक्षीयौइन्द्रवृक्षीयाः
द्वितीया (to)इन्द्रवृक्षीयम्इन्द्रवृक्षीयौइन्द्रवृक्षीयान्
तृतीया (by/with/through)इन्द्रवृक्षीयेणइन्द्रवृक्षीयाभ्याम्इन्द्रवृक्षीयैः
चतुर्थी (to/for)इन्द्रवृक्षीयायइन्द्रवृक्षीयाभ्याम्इन्द्रवृक्षीयेभ्यः
पञ्चमी (from)इन्द्रवृक्षीयात् / इन्द्रवृक्षीयाद्इन्द्रवृक्षीयाभ्याम्इन्द्रवृक्षीयेभ्यः
षष्ठी (of/'s)इन्द्रवृक्षीयस्यइन्द्रवृक्षीययोःइन्द्रवृक्षीयाणाम्
सप्तमी (in/on/at/among)इन्द्रवृक्षीयेइन्द्रवृक्षीययोःइन्द्रवृक्षीयेषु
सम्बोधनम् (O!)हे इन्द्रवृक्षीय !हे इन्द्रवृक्षीयौ !हे इन्द्रवृक्षीयाः !