Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इन्द्र (Samskrit Shabdroop - इन्द्र)

इन्द्र

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइन्द्रःइन्द्रौइन्द्राः
द्वितीया (to)इन्द्रम्इन्द्रौइन्द्रान्
तृतीया (by/with/through)इन्द्रेणइन्द्राभ्याम्इन्द्रैः
चतुर्थी (to/for)इन्द्रायइन्द्राभ्याम्इन्द्रेभ्यः
पञ्चमी (from)इन्द्रात् / इन्द्राद्इन्द्राभ्याम्इन्द्रेभ्यः
षष्ठी (of/'s)इन्द्रस्यइन्द्रयोःइन्द्राणाम्
सप्तमी (in/on/at/among)इन्द्रेइन्द्रयोःइन्द्रेषु
सम्बोधनम् (O!)हे इन्द्र !हे इन्द्रौ !हे इन्द्राः !