#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - इन्धितव्य (Samskrit Shabdroop - इन्धितव्य)

इन्धितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

इन्धितव्यः

इन्धितव्यौ

इन्धितव्याः

द्वितीया

इन्धितव्यम्

इन्धितव्यौ

इन्धितव्यान्

तृतीया

इन्धितव्येन

इन्धितव्याभ्याम्

इन्धितव्यैः

चतुर्थी

इन्धितव्याय

इन्धितव्याभ्याम्

इन्धितव्येभ्यः

पञ्चमी

इन्धितव्यात् / इन्धितव्याद्

इन्धितव्याभ्याम्

इन्धितव्येभ्यः

षष्ठी

इन्धितव्यस्य

इन्धितव्ययोः

इन्धितव्यानाम्

सप्तमी

इन्धितव्ये

इन्धितव्ययोः

इन्धितव्येषु

सम्बोधनम्

हे इन्धितव्य !

हे इन्धितव्यौ !

हे इन्धितव्याः !