Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इन्धान (Samskrit Shabdroop - इन्धान)

इन्धान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइन्धानःइन्धानौइन्धानाः
द्वितीया (to)इन्धानम्इन्धानौइन्धानान्
तृतीया (by/with/through)इन्धानेनइन्धानाभ्याम्इन्धानैः
चतुर्थी (to/for)इन्धानायइन्धानाभ्याम्इन्धानेभ्यः
पञ्चमी (from)इन्धानात् / इन्धानाद्इन्धानाभ्याम्इन्धानेभ्यः
षष्ठी (of/'s)इन्धानस्यइन्धानयोःइन्धानानाम्
सप्तमी (in/on/at/among)इन्धानेइन्धानयोःइन्धानेषु
सम्बोधनम् (O!)हे इन्धान !हे इन्धानौ !हे इन्धानाः !