Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इदावत्सरीय (Samskrit Shabdroop - इदावत्सरीय)

इदावत्सरीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइदावत्सरीयःइदावत्सरीयौइदावत्सरीयाः
द्वितीया (to)इदावत्सरीयम्इदावत्सरीयौइदावत्सरीयान्
तृतीया (by/with/through)इदावत्सरीयेणइदावत्सरीयाभ्याम्इदावत्सरीयैः
चतुर्थी (to/for)इदावत्सरीयायइदावत्सरीयाभ्याम्इदावत्सरीयेभ्यः
पञ्चमी (from)इदावत्सरीयात् / इदावत्सरीयाद्इदावत्सरीयाभ्याम्इदावत्सरीयेभ्यः
षष्ठी (of/'s)इदावत्सरीयस्यइदावत्सरीययोःइदावत्सरीयाणाम्
सप्तमी (in/on/at/among)इदावत्सरीयेइदावत्सरीययोःइदावत्सरीयेषु
सम्बोधनम् (O!)हे इदावत्सरीय !हे इदावत्सरीयौ !हे इदावत्सरीयाः !