संस्कृत शब्दरूप - इदानीन्तन (Samskrit Shabdroop - इदानीन्तन)
इदानीन्तन
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | इदानीन्तनः | इदानीन्तनौ | इदानीन्तनाः |
द्वितीया (to) | इदानीन्तनम् | इदानीन्तनौ | इदानीन्तनान् |
तृतीया (by/with/through) | इदानीन्तनेन | इदानीन्तनाभ्याम् | इदानीन्तनैः |
चतुर्थी (to/for) | इदानीन्तनाय | इदानीन्तनाभ्याम् | इदानीन्तनेभ्यः |
पञ्चमी (from) | इदानीन्तनात् / इदानीन्तनाद् | इदानीन्तनाभ्याम् | इदानीन्तनेभ्यः |
षष्ठी (of/'s) | इदानीन्तनस्य | इदानीन्तनयोः | इदानीन्तनानाम् |
सप्तमी (in/on/at/among) | इदानीन्तने | इदानीन्तनयोः | इदानीन्तनेषु |
सम्बोधनम् (O!) | हे इदानीन्तन ! | हे इदानीन्तनौ ! | हे इदानीन्तनाः ! |