Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इदानीन्तन (Samskrit Shabdroop - इदानीन्तन)

इदानीन्तन

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइदानीन्तनःइदानीन्तनौइदानीन्तनाः
द्वितीया (to)इदानीन्तनम्इदानीन्तनौइदानीन्तनान्
तृतीया (by/with/through)इदानीन्तनेनइदानीन्तनाभ्याम्इदानीन्तनैः
चतुर्थी (to/for)इदानीन्तनायइदानीन्तनाभ्याम्इदानीन्तनेभ्यः
पञ्चमी (from)इदानीन्तनात् / इदानीन्तनाद्इदानीन्तनाभ्याम्इदानीन्तनेभ्यः
षष्ठी (of/'s)इदानीन्तनस्यइदानीन्तनयोःइदानीन्तनानाम्
सप्तमी (in/on/at/among)इदानीन्तनेइदानीन्तनयोःइदानीन्तनेषु
सम्बोधनम् (O!)हे इदानीन्तन !हे इदानीन्तनौ !हे इदानीन्तनाः !