#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ह्री (Samskrit Shabdroop - ह्री)

ह्री

ईकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ह्रीः

ह्रियौ

ह्रियः

द्वितीया

ह्रियम्

ह्रियौ

ह्रियः

तृतीया

ह्रिया

ह्रीभ्याम्

ह्रीभिः

चतुर्थी

ह्रियै / ह्रिये

ह्रीभ्याम्

ह्रीभ्यः

पञ्चमी

ह्रियाः / ह्रियः

ह्रीभ्याम्

ह्रीभ्यः

षष्ठी

ह्रियाः / ह्रियः

ह्रियोः

ह्रियाम्

सप्तमी

ह्रियि / ह्रियाम्

ह्रियोः

ह्रीषु

सम्बोधनम्

हे ह्रीः!

हे ह्रियौ!

हे ह्रियः!