Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - भी (Samskrit Shabdroop - भी)

भी

ईकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाभीःभियौभियः
द्वितीया (to)भियम्भियौभियः
तृतीया (by/with/through)भियाभीभ्याम्भीभिः
चतुर्थी (to/for)भियै/ भियेभीभ्याम्भीभ्यः
पञ्चमी (from)भियाः / भियःभीभ्याम्भीभ्यः
षष्ठी (of/'s)भियाः / भियःभियोःभियाम्
सप्तमी (in/on/at/among)भियि / भियाम्भियोःभीषु
सम्बोधनम् (O!)हे भीः!हे भियौ!हे भियः!