Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईङ्खितव्य (Samskrit Shabdroop - ईङ्खितव्य)

ईङ्खितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईङ्खितव्यःईङ्खितव्यौईङ्खितव्याः
द्वितीया (to)ईङ्खितव्यम्ईङ्खितव्यौईङ्खितव्यान्
तृतीया (by/with/through)ईङ्खितव्येनईङ्खितव्याभ्याम्ईङ्खितव्यैः
चतुर्थी (to/for)ईङ्खितव्यायईङ्खितव्याभ्याम्ईङ्खितव्येभ्यः
पञ्चमी (from)ईङ्खितव्यात् / ईङ्खितव्याद्ईङ्खितव्याभ्याम्ईङ्खितव्येभ्यः
षष्ठी (of/'s)ईङ्खितव्यस्यईङ्खितव्ययोःईङ्खितव्यानाम्
सप्तमी (in/on/at/among)ईङ्खितव्येईङ्खितव्ययोःईङ्खितव्येषु
सम्बोधनम् (O!)हे ईङ्खितव्य !हे ईङ्खितव्यौ !हे ईङ्खितव्याः !