Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईङ्खित (Samskrit Shabdroop - ईङ्खित)

ईङ्खित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईङ्खितःईङ्खितौईङ्खिताः
द्वितीया (to)ईङ्खितम्ईङ्खितौईङ्खितान्
तृतीया (by/with/through)ईङ्खितेनईङ्खिताभ्याम्ईङ्खितैः
चतुर्थी (to/for)ईङ्खितायईङ्खिताभ्याम्ईङ्खितेभ्यः
पञ्चमी (from)ईङ्खितात् / ईङ्खिताद्ईङ्खिताभ्याम्ईङ्खितेभ्यः
षष्ठी (of/'s)ईङ्खितस्यईङ्खितयोःईङ्खितानाम्
सप्तमी (in/on/at/among)ईङ्खितेईङ्खितयोःईङ्खितेषु
सम्बोधनम् (O!)हे ईङ्खित !हे ईङ्खितौ !हे ईङ्खिताः !