Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईखक (Samskrit Shabdroop - ईखक)

ईखक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईखकःईखकौईखकाः
द्वितीया (to)ईखकम्ईखकौईखकान्
तृतीया (by/with/through)ईखकेनईखकाभ्याम्ईखकैः
चतुर्थी (to/for)ईखकायईखकाभ्याम्ईखकेभ्यः
पञ्चमी (from)ईखकात् / ईखकाद्ईखकाभ्याम्ईखकेभ्यः
षष्ठी (of/'s)ईखकस्यईखकयोःईखकानाम्
सप्तमी (in/on/at/among)ईखकेईखकयोःईखकेषु
सम्बोधनम् (O!)हे ईखक !हे ईखकौ !हे ईखकाः !