Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ईख (Samskrit Shabdroop - ईख)

ईख

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाईखःईखौईखाः
द्वितीया (to)ईखम्ईखौईखान्
तृतीया (by/with/through)ईखेनईखाभ्याम्ईखैः
चतुर्थी (to/for)ईखायईखाभ्याम्ईखेभ्यः
पञ्चमी (from)ईखात् / ईखाद्ईखाभ्याम्ईखेभ्यः
षष्ठी (of/'s)ईखस्यईखयोःईखानाम्
सप्तमी (in/on/at/among)ईखेईखयोःईखेषु
सम्बोधनम् (O!)हे ईख !हे ईखौ !हे ईखाः !