संस्कृत शब्दरूप - अङ्कुरित (Samskrit Shabdroop - अङ्कुरित)
अङ्कुरित
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अङ्कुरितः | अङ्कुरितौ | अङ्कुरिताः |
द्वितीया (to) | अङ्कुरितम् | अङ्कुरितौ | अङ्कुरितान् |
तृतीया (by/with/through) | अङ्कुरितेन | अङ्कुरिताभ्याम् | अङ्कुरितैः |
चतुर्थी (to/for) | अङ्कुरिताय | अङ्कुरिताभ्याम् | अङ्कुरितेभ्यः |
पञ्चमी (from) | अङ्कुरितात् / अङ्कुरिताद् | अङ्कुरिताभ्याम् | अङ्कुरितेभ्यः |
षष्ठी (of/'s) | अङ्कुरितस्य | अङ्कुरितयोः | अङ्कुरितानाम् |
सप्तमी (in/on/at/among) | अङ्कुरिते | अङ्कुरितयोः | अङ्कुरितेषु |
सम्बोधनम् (O!) | हे अङ्कुरित! | हे अङ्कुरितौ! | हे अङ्कुरिताः! |