#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अङ्घ्य (Samskrit Shabdroop - अङ्घ्य)

अङ्घ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अङ्घ्यः

अङ्घ्यौ

अङ्घ्याः

द्वितीया

अङ्घ्यम्

अङ्घ्यौ

अङ्घ्यान्

तृतीया

अङ्घ्येन

अङ्घ्याभ्याम्

अङ्घ्यैः

चतुर्थी

अङ्घ्याय

अङ्घ्याभ्याम्

अङ्घ्येभ्यः

पञ्चमी

अङ्घ्यात् / अङ्घ्याद्

अङ्घ्याभ्याम्

अङ्घ्येभ्यः

षष्ठी

अङ्घ्यस्य

अङ्घ्ययोः

अङ्घ्यानाम्

सप्तमी

अङ्घ्ये

अङ्घ्ययोः

अङ्घ्येषु

सम्बोधनम्

हे अङ्घ्य!

हे अङ्घ्यौ!

हे अङ्घ्याः!