Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अङ्घ्य (Samskrit Shabdroop - अङ्घ्य)

अङ्घ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअङ्घ्यःअङ्घ्यौअङ्घ्याः
द्वितीया (to)अङ्घ्यम्अङ्घ्यौअङ्घ्यान्
तृतीया (by/with/through)अङ्घ्येनअङ्घ्याभ्याम्अङ्घ्यैः
चतुर्थी (to/for)अङ्घ्यायअङ्घ्याभ्याम्अङ्घ्येभ्यः
पञ्चमी (from)अङ्घ्यात् / अङ्घ्याद्अङ्घ्याभ्याम्अङ्घ्येभ्यः
षष्ठी (of/'s)अङ्घ्यस्यअङ्घ्ययोःअङ्घ्यानाम्
सप्तमी (in/on/at/among)अङ्घ्येअङ्घ्ययोःअङ्घ्येषु
सम्बोधनम् (O!)हे अङ्घ्य!हे अङ्घ्यौ!हे अङ्घ्याः!