संस्कृत शब्दरूप - अङ्घ्य (Samskrit Shabdroop - अङ्घ्य)
अङ्घ्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अङ्घ्यः | अङ्घ्यौ | अङ्घ्याः |
द्वितीया (to) | अङ्घ्यम् | अङ्घ्यौ | अङ्घ्यान् |
तृतीया (by/with/through) | अङ्घ्येन | अङ्घ्याभ्याम् | अङ्घ्यैः |
चतुर्थी (to/for) | अङ्घ्याय | अङ्घ्याभ्याम् | अङ्घ्येभ्यः |
पञ्चमी (from) | अङ्घ्यात् / अङ्घ्याद् | अङ्घ्याभ्याम् | अङ्घ्येभ्यः |
षष्ठी (of/'s) | अङ्घ्यस्य | अङ्घ्ययोः | अङ्घ्यानाम् |
सप्तमी (in/on/at/among) | अङ्घ्ये | अङ्घ्ययोः | अङ्घ्येषु |
सम्बोधनम् (O!) | हे अङ्घ्य! | हे अङ्घ्यौ! | हे अङ्घ्याः! |