#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अङ्घितव्य (Samskrit Shabdroop - अङ्घितव्य)

अङ्घितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अङ्घितव्यः

अङ्घितव्यौ

अङ्घितव्याः

द्वितीया

अङ्घितव्यम्

अङ्घितव्यौ

अङ्घितव्यान्

तृतीया

अङ्घितव्येन

अङ्घितव्याभ्याम्

अङ्घितव्यैः

चतुर्थी

अङ्घितव्याय

अङ्घितव्याभ्याम्

अङ्घितव्येभ्यः

पञ्चमी

अङ्घितव्यात् / अङ्घितव्याद्

अङ्घितव्याभ्याम्

अङ्घितव्येभ्यः

षष्ठी

अङ्घितव्यस्य

अङ्घितव्ययोः

अङ्घितव्यानाम्

सप्तमी

अङ्घितव्ये

अङ्घितव्ययोः

अङ्घितव्येषु

सम्बोधनम्

हे अङ्घितव्य!

हे अङ्घितव्यौ!

हे अङ्घितव्याः!