Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अङ्घितव्य (Samskrit Shabdroop - अङ्घितव्य)

अङ्घितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअङ्घितव्यःअङ्घितव्यौअङ्घितव्याः
द्वितीया (to)अङ्घितव्यम्अङ्घितव्यौअङ्घितव्यान्
तृतीया (by/with/through)अङ्घितव्येनअङ्घितव्याभ्याम्अङ्घितव्यैः
चतुर्थी (to/for)अङ्घितव्यायअङ्घितव्याभ्याम्अङ्घितव्येभ्यः
पञ्चमी (from)अङ्घितव्यात् / अङ्घितव्याद्अङ्घितव्याभ्याम्अङ्घितव्येभ्यः
षष्ठी (of/'s)अङ्घितव्यस्यअङ्घितव्ययोःअङ्घितव्यानाम्
सप्तमी (in/on/at/among)अङ्घितव्येअङ्घितव्ययोःअङ्घितव्येषु
सम्बोधनम् (O!)हे अङ्घितव्य!हे अङ्घितव्यौ!हे अङ्घितव्याः!