संस्कृत शब्दरूप - अङ्घितव्य (Samskrit Shabdroop - अङ्घितव्य)
अङ्घितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अङ्घितव्यः | अङ्घितव्यौ | अङ्घितव्याः |
द्वितीया (to) | अङ्घितव्यम् | अङ्घितव्यौ | अङ्घितव्यान् |
तृतीया (by/with/through) | अङ्घितव्येन | अङ्घितव्याभ्याम् | अङ्घितव्यैः |
चतुर्थी (to/for) | अङ्घितव्याय | अङ्घितव्याभ्याम् | अङ्घितव्येभ्यः |
पञ्चमी (from) | अङ्घितव्यात् / अङ्घितव्याद् | अङ्घितव्याभ्याम् | अङ्घितव्येभ्यः |
षष्ठी (of/'s) | अङ्घितव्यस्य | अङ्घितव्ययोः | अङ्घितव्यानाम् |
सप्तमी (in/on/at/among) | अङ्घितव्ये | अङ्घितव्ययोः | अङ्घितव्येषु |
सम्बोधनम् (O!) | हे अङ्घितव्य! | हे अङ्घितव्यौ! | हे अङ्घितव्याः! |