#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अस्वस्थ (Samskrit Shabdroop - अस्वस्थ)

अस्वस्थ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अस्वस्थः

अस्वस्थौ

अस्वस्थाः

द्वितीया

अस्वस्थम्

अस्वस्थौ

अस्वस्थान्

तृतीया

अस्वस्थेन

अस्वस्थाभ्याम्

अस्वस्थैः

चतुर्थी

अस्वस्थाय

अस्वस्थाभ्याम्

अस्वस्थेभ्यः

पञ्चमी

अस्वस्थात् / अस्वस्थाद्

अस्वस्थाभ्याम्

अस्वस्थेभ्यः

षष्ठी

अस्वस्थस्य

अस्वस्थयोः

अस्वस्थानाम्

सप्तमी

अस्वस्थे

अस्वस्थयोः

अस्वस्थेषु

सम्बोधनम्

हे अस्वस्थ !

हे अस्वस्थौ !

हे अस्वस्थाः !