#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अस्माक (Samskrit Shabdroop - अस्माक)

अस्माक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अस्माकः

अस्माकौ

अस्माकाः

द्वितीया

अस्माकम्

अस्माकौ

अस्माकान्

तृतीया

अस्माकेन

अस्माकाभ्याम्

अस्माकैः

चतुर्थी

अस्माकाय

अस्माकाभ्याम्

अस्माकेभ्यः

पञ्चमी

अस्माकात् / अस्माकाद्

अस्माकाभ्याम्

अस्माकेभ्यः

षष्ठी

अस्माकस्य

अस्माकयोः

अस्माकानाम्

सप्तमी

अस्माके

अस्माकयोः

अस्माकेषु

सम्बोधनम्

हे अस्माक !

हे अस्माकौ !

हे अस्माकाः !