Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्बितव्य (Samskrit Shabdroop - अर्बितव्य)

अर्बितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्बितव्यअर्बितव्यौअर्बितव्याः
द्वितीया (to)अर्बितव्यम्अर्बितव्यौअर्बितव्यान्
तृतीया (by/with/through)अर्बितव्येनअर्बितव्याभ्याम्अर्बितव्यैः
चतुर्थी (to/for)अर्बितव्यायअर्बितव्याभ्याम्अर्बितव्येभ्यः
पञ्चमी (from)अर्बितव्यात् / अर्बितव्याद्अर्बितव्याभ्याम्अर्बितव्येभ्यः
षष्ठी (of/'s)अर्बितव्यस्यअर्बितव्ययोःअर्बितव्यानाम्
सप्तमी (in/on/at/among)अर्बितव्येअर्बितव्ययोःअर्बितव्येषु
सम्बोधनम् (O!)हे अर्बितव्य !हे अर्बितव्य !हे अर्बितव्य !