Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अर्बित (Samskrit Shabdroop - अर्बित)

अर्बित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअर्बितःअर्बितौअर्बिताः
द्वितीया (to)अर्बितम्अर्बितौअर्बितान्
तृतीया (by/with/through)अर्बितेनअर्बिताभ्याम्अर्बितैः
चतुर्थी (to/for)अर्बितायअर्बिताभ्याम्अर्बितेभ्यः
पञ्चमी (from)अर्बितात् / अर्बिताद्अर्बिताभ्याम्अर्बितेभ्यः
षष्ठी (of/'s)अर्बितस्यअर्बितयोःअर्बितानाम्
सप्तमी (in/on/at/among)अर्बितेअर्बितयोःअर्बितेषु
सम्बोधनम् (O!)हे अर्बित !हे अर्बितौ !हे अर्बिताः !