Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनृत (Samskrit Shabdroop - अनृत)

अनृत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनृतःअनृतौअनृताः
द्वितीया (to)अनृतम्अनृतौअनृतान्
तृतीया (by/with/through)अनृतेनअनृताभ्याम्अनृतैः
चतुर्थी (to/for)अनृतायअनृताभ्याम्अनृतेभ्यः
पञ्चमी (from)अनृतात् / अनृताद्अनृताभ्याम्अनृतेभ्यः
षष्ठी (of/'s)अनृतस्यअनृतयोःअनृतानाम्
सप्तमी (in/on/at/among)अनृतेअनृतयोःअनृतेषु
सम्बोधनम् (O!)हे अनृत!हे अनृतौ!हे अनृताः!