#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनृत (Samskrit Shabdroop - अनृत)

अनृत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनृतः

अनृतौ

अनृताः

द्वितीया

अनृतम्

अनृतौ

अनृतान्

तृतीया

अनृतेन

अनृताभ्याम्

अनृतैः

चतुर्थी

अनृताय

अनृताभ्याम्

अनृतेभ्यः

पञ्चमी

अनृतात् / अनृताद्

अनृताभ्याम्

अनृतेभ्यः

षष्ठी

अनृतस्य

अनृतयोः

अनृतानाम्

सप्तमी

अनृते

अनृतयोः

अनृतेषु

सम्बोधनम्

हे अनृत!

हे अनृतौ!

हे अनृताः!