#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अनूप (Samskrit Shabdroop - अनूप)

अनूप

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अनूपः

अनूपौ

अनूपाः

द्वितीया

अनूपम्

अनूपौ

अनूपान्

तृतीया

अनूपेन

अनूपाभ्याम्

अनूपैः

चतुर्थी

अनूपाय

अनूपाभ्याम्

अनूपेभ्यः

पञ्चमी

अनूपात् / अनूपाद्

अनूपाभ्याम्

अनूपेभ्यः

षष्ठी

अनूपस्य

अनूपयोः

अनूपानाम्

सप्तमी

अनूपे

अनूपयोः

अनूपेषु

सम्बोधनम्

हे अनूप!

हे अनूपौ!

हे अनूपाः!