Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्कित (Samskrit Shabdroop - अन्कित)

अन्कित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्कितःअन्कितौअन्किताः
द्वितीया (to)अन्कितम्अन्कितौअन्कितान्
तृतीया (by/with/through)अन्कितेनअन्किताभ्याम्अन्कितैः
चतुर्थी (to/for)अन्कितायअन्किताभ्याम्अन्कितेभ्यः
पञ्चमी (from)अन्कितात् / अन्किताद्अन्किताभ्याम्अन्कितेभ्यः
षष्ठी (of/'s)अन्कितस्यअन्कितयोःअन्कितानाम्
सप्तमी (in/on/at/among)अन्कितेअन्कितयोःअन्कितेषु
सम्बोधनम् (O!)---