#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्कयितव्य (Samskrit Shabdroop - अन्कयितव्य)

अन्कयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्कयितव्यः

अन्कयितव्यौ

अन्कयितव्याः

द्वितीया

अन्कयितव्यम्

अन्कयितव्यौ

अन्कयितव्यान्

तृतीया

अन्कयितव्येन

अन्कयितव्याभ्याम्

अन्कयितव्यैः

चतुर्थी

अन्कयितव्याय

अन्कयितव्याभ्याम्

अन्कयितव्येभ्यः

पञ्चमी

अन्कयितव्यात् / अन्कयितव्याद्

अन्कयितव्याभ्याम्

अन्कयितव्येभ्यः

षष्ठी

अन्कयितव्यस्य

अन्कयितव्ययोः

अन्कयितव्यानाम्

सप्तमी

अन्कयितव्ये

अन्कयितव्ययोः

अन्कयितव्येषु

सम्बोधनम्

-

-

-