संस्कृत शब्दरूप - अन्कयितव्य (Samskrit Shabdroop - अन्कयितव्य)
अन्कयितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अन्कयितव्यः | अन्कयितव्यौ | अन्कयितव्याः |
द्वितीया (to) | अन्कयितव्यम् | अन्कयितव्यौ | अन्कयितव्यान् |
तृतीया (by/with/through) | अन्कयितव्येन | अन्कयितव्याभ्याम् | अन्कयितव्यैः |
चतुर्थी (to/for) | अन्कयितव्याय | अन्कयितव्याभ्याम् | अन्कयितव्येभ्यः |
पञ्चमी (from) | अन्कयितव्यात् / अन्कयितव्याद् | अन्कयितव्याभ्याम् | अन्कयितव्येभ्यः |
षष्ठी (of/'s) | अन्कयितव्यस्य | अन्कयितव्ययोः | अन्कयितव्यानाम् |
सप्तमी (in/on/at/among) | अन्कयितव्ये | अन्कयितव्ययोः | अन्कयितव्येषु |
सम्बोधनम् (O!) | - | - | - |