Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्कयितव्य (Samskrit Shabdroop - अन्कयितव्य)

अन्कयितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्कयितव्यःअन्कयितव्यौअन्कयितव्याः
द्वितीया (to)अन्कयितव्यम्अन्कयितव्यौअन्कयितव्यान्
तृतीया (by/with/through)अन्कयितव्येनअन्कयितव्याभ्याम्अन्कयितव्यैः
चतुर्थी (to/for)अन्कयितव्यायअन्कयितव्याभ्याम्अन्कयितव्येभ्यः
पञ्चमी (from)अन्कयितव्यात् / अन्कयितव्याद्अन्कयितव्याभ्याम्अन्कयितव्येभ्यः
षष्ठी (of/'s)अन्कयितव्यस्यअन्कयितव्ययोःअन्कयितव्यानाम्
सप्तमी (in/on/at/among)अन्कयितव्येअन्कयितव्ययोःअन्कयितव्येषु
सम्बोधनम् (O!)---