संस्कृत शब्दरूप - अन्धकारित (Samskrit Shabdroop - अन्धकारित)
अन्धकारित
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | अन्धकारितः | अन्धकारितौ | अन्धकारिताः |
द्वितीया (to) | अन्धकारितम् | अन्धकारितौ | अन्धकारितान् |
तृतीया (by/with/through) | अन्धकारितेन | अन्धकारिताभ्याम् | अन्धकारितैः |
चतुर्थी (to/for) | अन्धकारिताय | अन्धकारिताभ्याम् | अन्धकारितेभ्यः |
पञ्चमी (from) | अन्धकारितात् / अन्धकारिताद् | अन्धकारिताभ्याम् | अन्धकारितेभ्यः |
षष्ठी (of/'s) | अन्धकारितस्य | अन्धकारितयोः | अन्धकारितानाम् |
सप्तमी (in/on/at/among) | अन्धकारिते | अन्धकारितयोः | अन्धकारितेषु |
सम्बोधनम् (O!) | हे अन्धकारित! | हे अन्धकारितौ! | हे अन्धकारिताः! |