#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अन्धचटकन्याय (Samskrit Shabdroop - अन्धचटकन्याय)

अन्धचटकन्याय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अन्धचटकन्यायः

अन्धचटकन्यायौ

अन्धचटकन्यायाः

द्वितीया

अन्धचटकन्यायम्

अन्धचटकन्यायौ

अन्धचटकन्यायान्

तृतीया

अन्धचटकन्यायेन

अन्धचटकन्यायाभ्याम्

अन्धचटकन्यायैः

चतुर्थी

अन्धचटकन्यायाय

अन्धचटकन्यायाभ्याम्

अन्धचटकन्यायेभ्यः

पञ्चमी

अन्धचटकन्यायात् / अन्धचटकन्यायाद्

अन्धचटकन्यायाभ्याम्

अन्धचटकन्यायेभ्यः

षष्ठी

अन्धचटकन्यायस्य

अन्धचटकन्याययोः

अन्धचटकन्यायानाम्

सप्तमी

अन्धचटकन्याये

अन्धचटकन्याययोः

अन्धचटकन्यायेषु

सम्बोधनम्

हे अन्धचटकन्याय!

हे अन्धचटकन्यायौ!

हे अन्धचटकन्यायाः!