Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अन्धचटकन्याय (Samskrit Shabdroop - अन्धचटकन्याय)

अन्धचटकन्याय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअन्धचटकन्यायःअन्धचटकन्यायौअन्धचटकन्यायाः
द्वितीया (to)अन्धचटकन्यायम्अन्धचटकन्यायौअन्धचटकन्यायान्
तृतीया (by/with/through)अन्धचटकन्यायेनअन्धचटकन्यायाभ्याम्अन्धचटकन्यायैः
चतुर्थी (to/for)अन्धचटकन्यायायअन्धचटकन्यायाभ्याम्अन्धचटकन्यायेभ्यः
पञ्चमी (from)अन्धचटकन्यायात् / अन्धचटकन्यायाद्अन्धचटकन्यायाभ्याम्अन्धचटकन्यायेभ्यः
षष्ठी (of/'s)अन्धचटकन्यायस्यअन्धचटकन्याययोःअन्धचटकन्यायानाम्
सप्तमी (in/on/at/among)अन्धचटकन्यायेअन्धचटकन्याययोःअन्धचटकन्यायेषु
सम्बोधनम् (O!)हे अन्धचटकन्याय!हे अन्धचटकन्यायौ!हे अन्धचटकन्यायाः!