Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनभिष्वङ्ग (Samskrit Shabdroop - अनभिष्वङ्ग)

अनभिष्वङ्ग

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनभिष्वङ्गःअनभिष्वङ्गौअनभिष्वङ्गाः
द्वितीया (to)अनभिष्वङ्गम्अनभिष्वङ्गौअनभिष्वङ्गान्
तृतीया (by/with/through)अनभिष्वङ्गेणअनभिष्वङ्गाभ्याम्अनभिष्वङ्गैः
चतुर्थी (to/for)अनभिष्वङ्गायअनभिष्वङ्गाभ्याम्अनभिष्वङ्गेभ्यः
पञ्चमी (from)अनभिष्वङ्गात् / अनभिष्वङ्गाद्अनभिष्वङ्गाभ्याम्अनभिष्वङ्गेभ्यः
षष्ठी (of/'s)अनभिष्वङ्गस्यअनभिष्वङ्गयोःअनभिष्वङ्गाणाम्
सप्तमी (in/on/at/among)अनभिष्वङ्गेअनभिष्वङ्गयोःअनभिष्वङ्गेषु
सम्बोधनम् (O!)हे अनभिष्वङ्ग!हे अनभिष्वङ्गौ!हे अनभिष्वङ्गाः!