Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अनभिम्लान (Samskrit Shabdroop - अनभिम्लान)

अनभिम्लान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअनभिम्लानःअनभिम्लानौअनभिम्लानाः
द्वितीया (to)अनभिम्लानम्अनभिम्लानौअनभिम्लानान्
तृतीया (by/with/through)अनभिम्लानेनअनभिम्लानाभ्याम्अनभिम्लानैः
चतुर्थी (to/for)अनभिम्लानायअनभिम्लानाभ्याम्अनभिम्लानेभ्यः
पञ्चमी (from)अनभिम्लानात् / अनभिम्लानाद्अनभिम्लानाभ्याम्अनभिम्लानेभ्यः
षष्ठी (of/'s)अनभिम्लानस्यअनभिम्लानयोःअनभिम्लानानाम्
सप्तमी (in/on/at/among)अनभिम्लानेअनभिम्लानयोःअनभिम्लानेषु
सम्बोधनम् (O!)हे अनभिम्लान!हे अनभिम्लानौ!हे अनभिम्लानाः!