Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अम्बुज (Samskrit Shabdroop - अम्बुज)

अम्बुज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअम्बुजःअम्बुजौअम्बुजाः
द्वितीया (to)अम्बुजम्अम्बुजौअम्बुजान्
तृतीया (by/with/through)अम्बुजेनअम्बुजाभ्याम्अम्बुजैः
चतुर्थी (to/for)अम्बुजायअम्बुजाभ्याम्अम्बुजेभ्यः
पञ्चमी (from)अम्बुजात् / अम्बुजाद्अम्बुजाभ्याम्अम्बुजेभ्यः
षष्ठी (of/'s)अम्बुजस्यअम्बुजयोःअम्बुजानाम्
सप्तमी (in/on/at/among)अम्बुजेअम्बुजयोःअम्बुजेषु
सम्बोधनम् (O!)हे अम्बुज !हे अम्बुजौ !हे अम्बुजाः !