#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अम्बुज (Samskrit Shabdroop - अम्बुज)

अम्बुज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अम्बुजः

अम्बुजौ

अम्बुजाः

द्वितीया

अम्बुजम्

अम्बुजौ

अम्बुजान्

तृतीया

अम्बुजेन

अम्बुजाभ्याम्

अम्बुजैः

चतुर्थी

अम्बुजाय

अम्बुजाभ्याम्

अम्बुजेभ्यः

पञ्चमी

अम्बुजात् / अम्बुजाद्

अम्बुजाभ्याम्

अम्बुजेभ्यः

षष्ठी

अम्बुजस्य

अम्बुजयोः

अम्बुजानाम्

सप्तमी

अम्बुजे

अम्बुजयोः

अम्बुजेषु

सम्बोधनम्

हे अम्बुज !

हे अम्बुजौ !

हे अम्बुजाः !