Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अम्बितव्य (Samskrit Shabdroop - अम्बितव्य)

अम्बितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअम्बितव्यःअम्बितव्यौअम्बितव्याः
द्वितीया (to)अम्बितव्यम्अम्बितव्यौअम्बितव्यान्
तृतीया (by/with/through)अम्बितव्येनअम्बितव्याभ्याम्अम्बितव्यैः
चतुर्थी (to/for)अम्बितव्यायअम्बितव्याभ्याम्अम्बितव्येभ्यः
पञ्चमी (from)अम्बितव्यात् / अम्बितव्याद्अम्बितव्याभ्याम्अम्बितव्येभ्यः
षष्ठी (of/'s)अम्बितव्यस्यअम्बितव्ययोःअम्बितव्यानाम्
सप्तमी (in/on/at/among)अम्बितव्येअम्बितव्ययोःअम्बितव्येषु
सम्बोधनम् (O!)हे अम्बितव्य !हे अम्बितव्यौ !हे अम्बितव्याः !