#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अम्बितव्य (Samskrit Shabdroop - अम्बितव्य)

अम्बितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अम्बितव्यः

अम्बितव्यौ

अम्बितव्याः

द्वितीया

अम्बितव्यम्

अम्बितव्यौ

अम्बितव्यान्

तृतीया

अम्बितव्येन

अम्बितव्याभ्याम्

अम्बितव्यैः

चतुर्थी

अम्बितव्याय

अम्बितव्याभ्याम्

अम्बितव्येभ्यः

पञ्चमी

अम्बितव्यात् / अम्बितव्याद्

अम्बितव्याभ्याम्

अम्बितव्येभ्यः

षष्ठी

अम्बितव्यस्य

अम्बितव्ययोः

अम्बितव्यानाम्

सप्तमी

अम्बितव्ये

अम्बितव्ययोः

अम्बितव्येषु

सम्बोधनम्

हे अम्बितव्य !

हे अम्बितव्यौ !

हे अम्बितव्याः !