#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अम्भक (Samskrit Shabdroop - अम्भक)

अम्भक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अम्भकः

अम्भकौ

अम्भकाः

द्वितीया

अम्भकम्

अम्भकौ

अम्भकान्

तृतीया

अम्भकेन

अम्भकाभ्याम्

अम्भकैः

चतुर्थी

अम्भकाय

अम्भकाभ्याम्

अम्भकेभ्यः

पञ्चमी

अम्भकात् / अम्भकाद्

अम्भकाभ्याम्

अम्भकेभ्यः

षष्ठी

अम्भकस्य

अम्भकयोः

अम्भकानाम्

सप्तमी

अम्भके

अम्भकयोः

अम्भकेषु

सम्बोधनम्

हे अम्भक !

हे अम्भकौ !

हे अम्भकाः !