#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अम्भ (Samskrit Shabdroop - अम्भ)

अम्भ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अम्भः

अम्भौ

अम्भाः

द्वितीया

अम्भम्

अम्भौ

अम्भान्

तृतीया

अम्भेन

अम्भाभ्याम्

अम्भैः

चतुर्थी

अम्भाय

अम्भाभ्याम्

अम्भेभ्यः

पञ्चमी

अम्भात् / अम्भाद्

अम्भाभ्याम्

अम्भेभ्यः

षष्ठी

अम्भस्य

अम्भयोः

अम्भानाम्

सप्तमी

अम्भे

अम्भयोः

अम्भेषु

सम्बोधनम्

हे अम्भ !

हे अम्भौ !

हे अम्भाः !