#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अकनिष्ठ (Samskrit Shabdroop - अकनिष्ठ)

अकनिष्ठ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अकनिष्ठः

अकनिष्ठौ

अकनिष्ठाः

द्वितीया

अकनिष्ठम्

अकनिष्ठौ

अकनिष्ठान्

तृतीया

अकनिष्ठेन

अकनिष्ठाभ्याम्

अकनिष्ठैः

चतुर्थी

अकनिष्ठाय

अकनिष्ठाभ्याम्

अकनिष्ठेभ्यः

पञ्चमी

अकनिष्ठात् / अकनिष्ठाद्

अकनिष्ठाभ्याम्

अकनिष्ठेभ्यः

षष्ठी

अकनिष्ठस्य

अकनिष्ठयोः

अकनिष्ठानाम्

सप्तमी

अकनिष्ठे

अकनिष्ठयोः

अकनिष्ठेषु

सम्बोधनम्

हे अकनिष्ठ!

हे अकनिष्ठौ!

हे अकनिष्ठाः!