Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अकनीय (Samskrit Shabdroop - अकनीय)

अकनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअकनीयःअकनीयौअकनीयाः
द्वितीया (to)अकनीयम्अकनीयौअकनीयान्
तृतीया (by/with/through)अकनीयेनअकनीयाभ्याम्अकनीयैः
चतुर्थी (to/for)अकनीयायअकनीयाभ्याम्अकनीयेभ्यः
पञ्चमी (from)अकनीयात् / अकनीयाद्अकनीयाभ्याम्अकनीयेभ्यः
षष्ठी (of/'s)अकनीयस्यअकनीययोःअकनीयानाम्
सप्तमी (in/on/at/among)अकनीयेअकनीययोःअकनीयेषु
सम्बोधनम् (O!)हे अकनीय!हे अकनीयौ!हे अकनीयाः!