#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अग्र्य (Samskrit Shabdroop - अग्र्य)

अग्र्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अग्र्यः

अग्र्यौ

अग्र्याः

द्वितीया

अग्र्यम्

अग्र्यौ

अग्र्यान्

तृतीया

अग्र्येण

अग्र्याभ्याम्

अग्र्यैः

चतुर्थी

अग्र्याय

अग्र्याभ्याम्

अग्र्येभ्यः

पञ्चमी

अग्र्यात् / अग्र्याद्

अग्र्याभ्याम्

अग्र्येभ्यः

षष्ठी

अग्र्यस्य

अग्र्ययोः

अग्र्याणाम्

सप्तमी

अग्र्ये

अग्र्ययोः

अग्र्येषु

सम्बोधनम्

हे अग्र्य!

हे अग्र्यौ!

हे अग्र्याः!