Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अग्र्य (Samskrit Shabdroop - अग्र्य)

अग्र्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअग्र्यःअग्र्यौअग्र्याः
द्वितीया (to)अग्र्यम्अग्र्यौअग्र्यान्
तृतीया (by/with/through)अग्र्येणअग्र्याभ्याम्अग्र्यैः
चतुर्थी (to/for)अग्र्यायअग्र्याभ्याम्अग्र्येभ्यः
पञ्चमी (from)अग्र्यात् / अग्र्याद्अग्र्याभ्याम्अग्र्येभ्यः
षष्ठी (of/'s)अग्र्यस्यअग्र्ययोःअग्र्याणाम्
सप्तमी (in/on/at/among)अग्र्येअग्र्ययोःअग्र्येषु
सम्बोधनम् (O!)हे अग्र्य!हे अग्र्यौ!हे अग्र्याः!