#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अघ (Samskrit Shabdroop - अघ)

अघ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अघः

अघौ

अघाः

द्वितीया

अघम्

अघौ

अघान्

तृतीया

अघेन

अघाभ्याम्

अघैः

चतुर्थी

अघाय

अघाभ्याम्

अघेभ्यः

पञ्चमी

अघात् / अघाद्

अघाभ्याम्

अघेभ्यः

षष्ठी

अघस्य

अघयोः

अघानाम्

सप्तमी

अघे

अघयोः

अघेषु

सम्बोधनम्

हे अघ!

हे अघौ!

हे अघाः!