Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अग्रहायण (Samskrit Shabdroop - अग्रहायण)

अग्रहायण

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअग्रहायणःअग्रहायणौअग्रहायणाः
द्वितीया (to)अग्रहायणम्अग्रहायणौअग्रहायणान्
तृतीया (by/with/through)अग्रहायणेनअग्रहायणाभ्याम्अग्रहायणैः
चतुर्थी (to/for)अग्रहायणायअग्रहायणाभ्याम्अग्रहायणेभ्यः
पञ्चमी (from)अग्रहायणात् / अग्रहायणाद्अग्रहायणाभ्याम्अग्रहायणेभ्यः
षष्ठी (of/'s)अग्रहायणस्यअग्रहायणयोःअग्रहायणानाम्
सप्तमी (in/on/at/among)अग्रहायणेअग्रहायणयोःअग्रहायणेषु
सम्बोधनम् (O!)हे अग्रहायण!हे अग्रहायणौ!हे अग्रहायणाः!