Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - अग्रायण (Samskrit Shabdroop - अग्रायण)

अग्रायण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाअग्रायणःअग्रायणौअग्रायणाः
द्वितीया (to)अग्रायणम्अग्रायणौअग्रायणान्
तृतीया (by/with/through)अग्रायणेनअग्रायणाभ्याम्अग्रायणैः
चतुर्थी (to/for)अग्रायणायअग्रायणाभ्याम्अग्रायणेभ्यः
पञ्चमी (from)अग्रायणात् / अग्रायणाद्अग्रायणाभ्याम्अग्रायणेभ्यः
षष्ठी (of/'s)अग्रायणस्यअग्रायणयोःअग्रायणानाम्
सप्तमी (in/on/at/among)अग्रायणेअग्रायणयोःअग्रायणेषु
सम्बोधनम् (O!)हे अग्रायण!हे अग्रायणौ!हे अग्रायणाः!