#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - अग्रायण (Samskrit Shabdroop - अग्रायण)

अग्रायण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

अग्रायणः

अग्रायणौ

अग्रायणाः

द्वितीया

अग्रायणम्

अग्रायणौ

अग्रायणान्

तृतीया

अग्रायणेन

अग्रायणाभ्याम्

अग्रायणैः

चतुर्थी

अग्रायणाय

अग्रायणाभ्याम्

अग्रायणेभ्यः

पञ्चमी

अग्रायणात् / अग्रायणाद्

अग्रायणाभ्याम्

अग्रायणेभ्यः

षष्ठी

अग्रायणस्य

अग्रायणयोः

अग्रायणानाम्

सप्तमी

अग्रायणे

अग्रायणयोः

अग्रायणेषु

सम्बोधनम्

हे अग्रायण!

हे अग्रायणौ!

हे अग्रायणाः!