#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आरुण (Samskrit Shabdroop - आरुण)

आरुण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आरुणः

आरुणौ

आरुणाः

द्वितीया

आरुणम्

आरुणौ

आरुणान्

तृतीया

आरुणेन

आरुणाभ्याम्

आरुणैः

चतुर्थी

आरुणाय

आरुणाभ्याम्

आरुणेभ्यः

पञ्चमी

आरुणात् / आरुणाद्

आरुणाभ्याम्

आरुणेभ्यः

षष्ठी

आरुणस्य

आरुणयोः

आरुणानाम्

सप्तमी

आरुणे

आरुणयोः

आरुणेषु

सम्बोधनम्

हे आरुण !

हे आरुणौ !

हे आरुणाः !