Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आरुज (Samskrit Shabdroop - आरुज)

आरुज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआरुजःआरुजौआरुजाः
द्वितीया (to)आरुजम्आरुजौआरुजान्
तृतीया (by/with/through)आरुजेनआरुजाभ्याम्आरुजैः
चतुर्थी (to/for)आरुजायआरुजाभ्याम्आरुजेभ्यः
पञ्चमी (from)आरुजात् / आरुजाद्आरुजाभ्याम्आरुजेभ्यः
षष्ठी (of/'s)आरुजस्यआरुजयोःआरुजानाम्
सप्तमी (in/on/at/among)आरुजेआरुजयोःआरुजेषु
सम्बोधनम् (O!)हे आरुज !हे आरुजौ !हे आरुजाः !