#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आरुज (Samskrit Shabdroop - आरुज)

आरुज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आरुजः

आरुजौ

आरुजाः

द्वितीया

आरुजम्

आरुजौ

आरुजान्

तृतीया

आरुजेन

आरुजाभ्याम्

आरुजैः

चतुर्थी

आरुजाय

आरुजाभ्याम्

आरुजेभ्यः

पञ्चमी

आरुजात् / आरुजाद्

आरुजाभ्याम्

आरुजेभ्यः

षष्ठी

आरुजस्य

आरुजयोः

आरुजानाम्

सप्तमी

आरुजे

आरुजयोः

आरुजेषु

सम्बोधनम्

हे आरुज !

हे आरुजौ !

हे आरुजाः !