पञ्चदिन-संस्कृत-सम्भाषण-कार्यशाला (5-day Spoken Sanskrit Workshop): [Jan 21–25, 2025, (9:00–10:00 PM)]. Learn more or enrol here. ×
संस्कृत शब्दरूप - आरुज (Samskrit Shabdroop - आरुज)

आरुज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआरुजःआरुजौआरुजाः
द्वितीयाआरुजम्आरुजौआरुजान्
तृतीयाआरुजेनआरुजाभ्याम्आरुजैः
चतुर्थीआरुजायआरुजाभ्याम्आरुजेभ्यः
पञ्चमीआरुजात् / आरुजाद्आरुजाभ्याम्आरुजेभ्यः
षष्ठीआरुजस्यआरुजयोःआरुजानाम्
सप्तमीआरुजेआरुजयोःआरुजेषु
सम्बोधनम्हे आरुज !हे आरुजौ !हे आरुजाः !