#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आनुसुक (Samskrit Shabdroop - आनुसुक)

आनुसुक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आनुसुकः

आनुसुकौ

आनुसुकाः

द्वितीया

आनुसुकम्

आनुसुकौ

आनुसुकान्

तृतीया

आनुसुकेन

आनुसुकाभ्याम्

आनुसुकैः

चतुर्थी

आनुसुकाय

आनुसुकाभ्याम्

आनुसुकेभ्यः

पञ्चमी

आनुसुकात् / आनुसुकाद्

आनुसुकाभ्याम्

आनुसुकेभ्यः

षष्ठी

आनुसुकस्य

आनुसुकयोः

आनुसुकानाम्

सप्तमी

आनुसुके

आनुसुकयोः

आनुसुकेषु

सम्बोधनम्

हे आनुसुक !

हे आनुसुकौ !

हे आनुसुकाः !