#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आनुसृतिनेय (Samskrit Shabdroop - आनुसृतिनेय)

आनुसृतिनेय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आनुसृतिनेयः

आनुसृतिनेयौ

आनुसृतिनेयाः

द्वितीया

आनुसृतिनेयम्

आनुसृतिनेयौ

आनुसृतिनेयान्

तृतीया

आनुसृतिनेयेन

आनुसृतिनेयाभ्याम्

आनुसृतिनेयैः

चतुर्थी

आनुसृतिनेयाय

आनुसृतिनेयाभ्याम्

आनुसृतिनेयेभ्यः

पञ्चमी

आनुसृतिनेयात् / आनुसृतिनेयाद्

आनुसृतिनेयाभ्याम्

आनुसृतिनेयेभ्यः

षष्ठी

आनुसृतिनेयस्य

आनुसृतिनेययोः

आनुसृतिनेयानाम्

सप्तमी

आनुसृतिनेये

आनुसृतिनेययोः

आनुसृतिनेयेषु

सम्बोधनम्

हे आनुसृतिनेय !

हे आनुसृतिनेयौ !

हे आनुसृतिनेयाः !