#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आलस्य (Samskrit Shabdroop - आलस्य)

आलस्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आलस्यः

आलस्यौ

आलस्याः

द्वितीया

आलस्यम्

आलस्यौ

आलस्यान्

तृतीया

आलस्येन

आलस्याभ्याम्

आलस्यैः

चतुर्थी

आलस्याय

आलस्याभ्याम्

आलस्येभ्यः

पञ्चमी

आलस्यात् / आलस्याद्

आलस्याभ्याम्

आलस्येभ्यः

षष्ठी

आलस्यस्य

आलस्ययोः

आलस्यानाम्

सप्तमी

आलस्ये

आलस्ययोः

आलस्येषु

सम्बोधनम्

हे आलस्य !

हे आलस्यौ !

हे आलस्याः !