संस्कृत शब्दरूप - आलस्य (Samskrit Shabdroop - आलस्य)
आलस्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | आलस्यः | आलस्यौ | आलस्याः |
द्वितीया (to) | आलस्यम् | आलस्यौ | आलस्यान् |
तृतीया (by/with/through) | आलस्येन | आलस्याभ्याम् | आलस्यैः |
चतुर्थी (to/for) | आलस्याय | आलस्याभ्याम् | आलस्येभ्यः |
पञ्चमी (from) | आलस्यात् / आलस्याद् | आलस्याभ्याम् | आलस्येभ्यः |
षष्ठी (of/'s) | आलस्यस्य | आलस्ययोः | आलस्यानाम् |
सप्तमी (in/on/at/among) | आलस्ये | आलस्ययोः | आलस्येषु |
सम्बोधनम् (O!) | हे आलस्य ! | हे आलस्यौ ! | हे आलस्याः ! |