Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आलस्य (Samskrit Shabdroop - आलस्य)

आलस्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआलस्यःआलस्यौआलस्याः
द्वितीया (to)आलस्यम्आलस्यौआलस्यान्
तृतीया (by/with/through)आलस्येनआलस्याभ्याम्आलस्यैः
चतुर्थी (to/for)आलस्यायआलस्याभ्याम्आलस्येभ्यः
पञ्चमी (from)आलस्यात् / आलस्याद्आलस्याभ्याम्आलस्येभ्यः
षष्ठी (of/'s)आलस्यस्यआलस्ययोःआलस्यानाम्
सप्तमी (in/on/at/among)आलस्येआलस्ययोःआलस्येषु
सम्बोधनम् (O!)हे आलस्य !हे आलस्यौ !हे आलस्याः !