Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आलस (Samskrit Shabdroop - आलस)

आलस

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआलसःआलसौआलसाः
द्वितीया (to)आलसम्आलसौआलसान्
तृतीया (by/with/through)आलसेनआलसाभ्याम्आलसैः
चतुर्थी (to/for)आलसायआलसाभ्याम्आलसेभ्यः
पञ्चमी (from)आलसात् / आलसाद्आलसाभ्याम्आलसेभ्यः
षष्ठी (of/'s)आलसस्यआलसयोःआलसानाम्
सप्तमी (in/on/at/among)आलसेआलसयोःआलसेषु
सम्बोधनम् (O!)हे आलस !हे आलसौ !हे आलसाः !