#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - आक्षिक (Samskrit Shabdroop - आक्षिक)

आक्षिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

आक्षिकः

आक्षिकौ

आक्षिकाः

द्वितीया

आक्षिकम्

आक्षिकौ

आक्षिकान्

तृतीया

आक्षिकेण

आक्षिकाभ्याम्

आक्षिकैः

चतुर्थी

आक्षिकाय

आक्षिकाभ्याम्

आक्षिकेभ्यः

पञ्चमी

आक्षिकात् / आक्षिकाद्

आक्षिकाभ्याम्

आक्षिकेभ्यः

षष्ठी

आक्षिकस्य

आक्षिकयोः

आक्षिकाणाम्

सप्तमी

आक्षिके

आक्षिकयोः

आक्षिकेषु

सम्बोधनम्

हे आक्षिक !

हे आक्षिकौ !

हे आक्षिकाः !