Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - आक्षिक (Samskrit Shabdroop - आक्षिक)

आक्षिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाआक्षिकःआक्षिकौआक्षिकाः
द्वितीया (to)आक्षिकम्आक्षिकौआक्षिकान्
तृतीया (by/with/through)आक्षिकेणआक्षिकाभ्याम्आक्षिकैः
चतुर्थी (to/for)आक्षिकायआक्षिकाभ्याम्आक्षिकेभ्यः
पञ्चमी (from)आक्षिकात् / आक्षिकाद्आक्षिकाभ्याम्आक्षिकेभ्यः
षष्ठी (of/'s)आक्षिकस्यआक्षिकयोःआक्षिकाणाम्
सप्तमी (in/on/at/among)आक्षिकेआक्षिकयोःआक्षिकेषु
सम्बोधनम् (O!)हे आक्षिक !हे आक्षिकौ !हे आक्षिकाः !